वांछित मन्त्र चुनें
आर्चिक को चुनें

पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥७१३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥७१३॥

मन्त्र उच्चारण
पद पाठ

पा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्वा । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । म꣡ꣳहि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥७१३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 713 | (कौथोम) 1 » 2 » 1 » 1 | (रानायाणीय) 2 » 1 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में १५५ क्रमाङ्क पर परमात्मा और राजा के पक्ष में हो चुकी है। यहाँ गुरु-शिष्य का वर्णन करते हैं।

पदार्थान्वयभाषाः -

हे शिष्यो ! (वः) तुम (अन्धसः) विद्या-रस की (पान्तम्) रक्षा करनेवाले, (विश्वासाहम्) काम, क्रोध, अज्ञान, आलस्य आदि सब शत्रुओं को पराजित करनेवाले, (शतक्रतुम्) बहुत बुद्धिमान् तथा बहुत कर्मण्य, (चर्षणीनाम्) पुरुषार्थी छात्रों को (मंहिष्ठम्) अतिशय विद्या और सदाचार का दान करनेवाले (इन्द्रम् अभि) अगाध ज्ञान आदि ऐश्वर्य से शोभायमान आचार्य को लक्ष्य करके (प्र गायत) भली-भाँति स्तुति करो ॥१॥

भावार्थभाषाः -

जो शिष्य विद्या के समुद्र, शिक्षण-कला में कुशल, सदाचारी, ब्रह्मिष्ठ गुरु की श्रद्धा के साथ सेवा करते हैं, वे विद्वान्, सदाचारी, ब्रह्मज्ञानी होकर अभ्युदय प्राप्त करते हैं ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके १५५ क्रमाङ्के परमात्मनृपत्योः पक्षे व्याख्याता। अत्र गुरुशिष्यविषयमाह।

पदार्थान्वयभाषाः -

हे शिष्याः ! (वः) यूयम् (अन्धसः) विद्यारसस्य (पान्तम्) रक्षां कुर्वाणम्, (विश्वासाहम्) कामक्रोधाज्ञानालस्यादिसमस्तरिपूणां पराभवितारम्, (शतक्रतुम्) बहुप्रज्ञं बहुकर्माणं च, चर्षणीनाम्) पुरुषार्थिनां छात्राणाम् (मंहिष्ठम्) अतिशयेन विद्यायाः सद्वृत्तस्य च दातारम् (इन्द्रम् अभि) अगाधज्ञानाद्यैश्वर्येण शोभमानम् आचार्यम् अभिलक्ष्य (प्र गायत) प्रकृष्टतया स्तुतिं कुरुत ॥१॥

भावार्थभाषाः -

ये शिष्या विद्यायाः समुद्रं शिक्षणकलाकुशलं सदाचारिणं ब्रह्मिष्ठं गुरुं श्रद्धया परिचरन्ति ते विद्वांसः सदाचारिणो ब्रह्मवेत्तारः सन्तोऽभ्युदयं लभन्ते ॥१॥

टिप्पणी: १. ऋ० ८।९२।—१, साम० १५५।